24. महाशांतिधारा
महाशांतिधारा ।।ॐ नम: शांतिजिनेशिने।। —शार्दूलविक्रीडित छंद— श्री खण्डोद्भवकर्दमै: सुरुचिरै: कर्पूरचूर्णैर्मितै:। संमिश्रैरतिगन्धिभिर्नदनदीकासारकूपादिभि:।। पाथोभि: परिपूरितेन कलशैर्नान्त: स्थितैर्नात्मनां। शान्त्यर्थं महाशांतिमंत्रपठनैर्देवं जिन स्नापये।।१।। गद्य ॐ कर्पूरकाश्मीरागुरुमलयजादिक्षोदव्यामिश्रैर्निर्णिक्तस्वर्णरेणूयमान-कञ्ज-किंजल्क-पुञ्जपिञ्जरितैर्बिजितविलसद्विलासिनीविलोललोचन-नीलनीरज-जलदपरिपूरितै: परिपूरितसकलजगद्घ्राणविवरबंधुरसौगन्द्ध्यै:। —वसन्ततिलका छंद— अन्धीकृतालिभिरभिष्टुतहेमकुम्भ- सन्धारितैर्विजितदिग्द्विपदानगन्धै:। बन्धुप्रभुं भवभृतां हतघातिबन्धम्, गन्धोदवैर्जिनपतिं स्नपयामि शान्त्यै।।२।। ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं…