01. चैत्यभक्ति
चैत्यभक्ति (श्री गौतमस्वामीकृत) हरिणी छंद जयति भगवान् हेमाम्भोजप्रचारविजृंभिता- वमरमुकुटच्छायोद्गीर्णप्रभापरिचुम्बितौ, कलुषहृदया मानोद्भ्रान्ता: परस्परवैरिण:, विगतकलुषा: पादौ यस्य प्रपद्य विशश्वसु:।।१।। -आर्या- अर्हत्सिद्धाचार्यो-पाध्यायेभ्यस्तथा च साधुभ्य:। सर्वजगद्वंद्येभ्यो, नमोऽस्तु सर्वत्र सर्वेभ्य:।।२।। मोहादिसर्वदोषारि-घातकेभ्य: सदाहतरजोभ्य:। विरहितरहस्कृतेभ्य:, पूजार्हेभ्यो नमोऽर्हद्भ्य:।।३।। क्षान्त्यार्जवादिगुणगण-सुसाधनं सकललोकहितहेतुम्। शुभधामनि धातारं, वंदे धर्मं जिनेन्द्रोक्तम्।।४।। मिथ्याज्ञानतमोवृत-लोवैक-ज्योतिरमितगमयोगि। सांगोपांगमजेयं, जैनं वचनं सदा वंदे।।५।। भवनविमानज्योति, र्व्यंतरनरलोकविश्वचैत्यानि। त्रिजगदभिवंदितानां, वंदे त्रेधा जिनेन्द्राणाम्।।६।। भुवनत्रयेपि भुवन-त्रयाधिपाभ्यर्च्यतीर्थकतर्¸णाम्। वंदे भवाग्निशान्त्यै, विभवानामालयालीस्ता:।।७।। इति…