लघु योगिभक्ति
लघु योगिभक्ति प्रावृट्काले सविद्युत्प्रपतितसलिले वृक्षमूलाधिवासाः। हेमंते रात्रिमध्ये प्रतिविगतभयाः काष्ठवत्त्यक्तदेहाः।। ग्रीष्मे सूर्यांशुतप्ताः गिरिशिखरगताः स्थानकूटांतरस्थाः। ते मे धर्मं प्रदद्युर्मुनिगणवृषभा मोक्षनिःश्रेणिभूता।।१।। गिह्मे गिरिसिहरत्था वरिसायाले रुक्खमूलरयणीसु। सिसिरे बाहिर-सयणा ते साहू वंदिमो णिच्चं।।२।। गिरि – कंदर – दुर्गेषु ये वसंति दिगंबराः। पाणिपात्रपुटाहारास्ते यांति परमां गतिम् ।।३।। अंचलिका-इच्छामि भंत्ते! योगिभत्तिकाओसग्गो कओ तस्सालोचेउं अड्ढाइज्जदीवदोसमुद्देसु पण्णारसकम्मभूमिसु आदावणरुक्खमूल-अब्भोवास-ठाण-मोण-वीरासणेक्कपास-कुक्कुडासण-चउत्थ-पक्खखवणादिजोगजुत्ताणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ…