शांतिभक्ति:
-:शांतिभक्ति:- शांतिजिनं शशिनिर्मलवक्त्रं, शीलगुणव्रतसंयमपात्रम्। अष्टशतार्चितलक्षणगात्रं, नौमि जिनोत्तममम्बुजनेत्रम्।।१।। पंचममीप्सितचक्रधराणां, पूजितमिंद्र-नरेन्द्रगणैश्च। शांतिकरं गणशांतिमभीप्सु: षोडशतीर्थकरं प्रणमामि।।२।। दिव्यतरु: सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ। आतपवारणचामरयुग्मे, यस्य विभाति च मंडलतेज:।।३।। तं जगदर्चितशांतिजिनेन्द्रं, शांतिकरं शिरसा प्रणमामि। सर्वगणाय तु यच्छतु शांतिं, मह्यमरं पठते परमां च।।४।। येभ्यर्चिता मुकुटकुंडलहाररत्नै:। शक्रादिभि: सुरगणै: स्तुतपादपद्मा:।। ते मे जिना: प्रवरवंशजगत्प्रदीपा:। तीर्थंकरा: सततशांतिकरा भवंतु।।५।। संपूजकानां प्रतिपालकानां, यतीन्द्रसामान्यतपोधनानां। देशस्य राष्ट्रस्य पुरस्य राज्ञ:, करोतु शांतिं भगवान्…