02. महावीर समवसरण विधान
महावीर समवसरण विधान महावीर वंदना वसंततिलकाछंद- सिद्धार्थराजकुलमण्डनवीरनाथः। जातः सुकुण्डलपुरे त्रिशलाजनन्यां।। सिद्धिप्रियः सकलभव्यहितंकरो यः। श्रीसन्मतिर्वितनुतात् किल सन्मतिं मे।।१।। कैवल्यबोधरविदीधितिभिःसमन्तात् । दुष्कर्मपंकिलभुवं किल शोषयन् यः।। भव्यस्य चित्तजलज-प्रविबोधकारी। तं सन्मतिं सुरनुतं सततं स्तवीमि।।२।। पावापुरे सरसि पद्मयुते मनोज्ञे। योगं निरुध्य खलु कर्म वनं ह्यधाक्षीत् ।। लेभे सुमुक्तिललना-मुपमाव्यतीताम्। भेजे त्वनन्तसुखधाम नमोऽस्तु तस्मै।।३।। शिखरिणीछंद- …