केवलज्ञान का विषय [ षट्खण्डागम पु. १३ की सिद्धांतचिंतामणि टीका से ]
केवलज्ञान का विषय [ षट्खण्डागम पु. १३ की सिद्धांतचिंतामणि टीका से ] संप्रति केवलज्ञानस्य लक्षणप्ररूपणार्थमुत्तरसूत्रमवतार्यते- तं च केवलणाणं सगलं संपुण्णं असवत्तं।।८१।। सिद्धान्तचिंतामणिटीका-एतत्केवलज्ञानं अखण्डत्वात् सकलं कथ्यते। कथमस्याखण्डत्वम् ? समस्ते बाह्यार्थे अप्रवृत्तौ सत्यां खण्डता। न च तदस्ति, विषयीकृताशेषत्रिकाल-गोचरबाह्यार्थत्वात्। अथवा, कलास्तावदवयवा द्रव्य-गुण-पर्ययभेदावगमान्यथानुप-पत्तितोऽवगतसत्त्वा:, सहकलाभिर्वर्त्तत इति सकलम्। अनन्तदर्शनवीर्य-विरति-क्षायिक-सम्यक्त्वाद्यनन्तगुणै: सम्यक् परस्परपरिहारलक्षणविरोधे सत्यपि सहानवस्थान-लक्षणविरोधाभावेन पूर्णत्वात् संपूर्णं केवलज्ञानम्, सकलगुणनिधानमिति यावत्। सपत्नाश्शत्रव: कर्माणि न…