प्रशस्ति:
“…प्रशस्ति:…” त्रिशून्यपंचद्व्यंकेऽस्मिन्, वीराब्दे हस्तिनापुरे। माघशुक्लाचतुर्दश्यां, नामस्तोत्रं प्रपूर्यते।।१।। येषां भक्त्या मया स्तोत्रं, कृतं तेषाममुत्र वै। साक्षाद् हि दर्शनं भूयात्, इत्थं याञ्चां करोम्यहं।।२।। यावत् श्रीजैनधर्मोऽयं, स्थेयात् भव्यहितंकर:। तावन्नंद्यात् कृतिश्चेयं, दद्यात् ज्ञानमिंत श्रियम्।।३।। “…प्रशस्ति:…” -दोहा- वीर अब्द पच्चीस सौ, तीन माघ सुदि श्रेष्ठ। चौदश तिथि में तीर्थ वर, हस्तिनागपुर क्षेत्र।।१।। ‘ज्ञानमती’ मैं आर्यिका, पूर्ण किया स्तव पद्म। जैनधर्म…