विश्व के प्रथम राजाधिराज भगवान ऋषभदेव (आदिपुराण ग्रंथ से)
विश्व के प्रथम राजाधिराज भगवान ऋषभदेव (आदिपुराण ग्रंथ से) कियत्यपि गते काले षट्कर्मविनियोगत:। यदा सौस्थित्यमायाता: प्रजा: क्षेमेण योजिता:।।१९१।। तदास्याविरभूद् द्यावापृथिव्यो: प्राभवं महत्। आधिराज्येऽभिषिक्तस्य सुरैरागत्य सत्वरम्।।१९२।। सुरै: कृतादरैर्दिव्यै: सलिलैरादिवेधस:। कृतोऽभिषेक इत्येव वर्णनास्तु किमन्यया।।१९३।। तथाप्यनूद्यते िंकचित् तद्गतं वर्णनान्तरम्। सुप्रतीतमपि प्रायो यन्नवैति पृथग्जन:।।१९४।। तदा किल जगद्विश्वं बभूवानन्दनिर्भरम्। दिवोऽवातारिषुर्देवा: पुरोधाय पुरंदरम्।।१९५।। कृतोपशोभमभवत् पुरं साकेतसाह्वयम्। हर्म्याग्रभूमिकाबद्धकेतुमालाकुलाम्बरम्।।१९६।। तदानन्दमहाभेर्य: प्रणेदुर्नृपमन्दिरे। मङ्गलानि जगुर्वारनार्यो…