कर्मबंध के कारण कर्मबंध के पाँच कारण माने गये हैं– ‘मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतव:’।।१।। मिथ्यात्व, अविरति, प्रमाद, कषाय और योग। १. मिथ्यात्व के गृहीत और अगृहीत, ऐसे दो भेद होते हैं। गृहीत-पर के उपदेश आदि निमित्त से विपरीत बुद्धि का होना। कुदेव, कुशास्त्र, कुगुरु आदि का श्रद्धान करना। अगृहीत-बिना उपदेश, अनादिकालीन संस्कारवश परवस्तु को अपनी समझना, किसी…
भावदेवब्राह्मणस्य दीक्षा ग्रहणं भावदेवब्राह्मणस्य दीक्षा ग्रहणं संस्कृत भाषा में अस्ति जंबूद्वीपे भरतक्षेत्रे आर्यखण्डस्य मगधदेशे वर्धमाननाम नगरम्। तत्र यज्ञकुशलेषु ब्राह्मणेषु कश्चित् आर्यावसु: नाम ब्राह्मणोऽस्ति। तस्य साध्वी भार्या सोमशर्मा पतिधर्मपरायणासीत् तयोर्भावदेव-भवदेव नामानौ द्वौ पुत्रौ स्त:। तौ विद्याभ्यासात् वेदशास्त्रव्याकरणतर्ववैद्यक-छंदोनिमित्तसंगीतकाव्यालंकारेषु विषयेषु प्रावीण्यं अगच्छताम्, वादविवादेषु कुशलौ उभौ वयस्कौ जातौ। पूर्वोपार्जितपापकर्मोदयेन अनयो: पिता आर्यावसुब्राह्मणो महकुष्टरोगेण पीडितो जात:, असौ गलितकुष्टवेदनां सोढुमक्षम: सततं…
२८ मूलगुण धारण करना छेदापस्थापना चारित्र है (प्रवचनसार ग्रंथ से) अथाविच्छिन्नसामायिकाधिरूढोऽपि श्रमण: कदाचिच्छेदोपस्थापनमर्हतीत्युपदिशति- वदसमिदिंदियरोधो लोचावस्सयमचेलमण्हाणं। खिदिसयणमदंतवणं ठिदिभोयणमेगभगत्तं च।।२०८।। एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता। तेसु पमत्तो समणो छेदोवट्ठावगो होदि।।२०९।। (जुम्मं) व्रतसमितीन्द्रियरोधो लोचावश्यकमचेलमस्नानम् । क्षितिशयनमदन्तधावनं स्थितिभोजनमेकभत्तं च।।२०८।। एते खलु मूलगुणाः श्रमणानां जिनवरैः प्रज्ञप्ताः। तेषु प्रमत्तः श्रमणः छेदोपस्थापका भवति। २०९।। (युग्मम् ) सर्वसावद्ययोगप्रत्याख्यानलक्षणेकमहाव्रतव्यक्तिवशेन हिंसानृतस्तेयाब्रह्म— परिग्रहविरत्यात्मकं पञ्चतयं व्रतं…
१६ कल्पों में मतभेद-अंतर ये च षोडश कल्पाँश्च केचिदिच्छन्ति तन्मते। तिंस्मस्तस्मिन् विमानानां परिमाणं वदाम्यहम्।।३६।। द्वािंत्रशन्नियुतान्याद्ये विमानगणना भवेत्। अष्टािंवशतिरेैशाने तृतीये द्वादशापि च।।३७।।। ३२०००००। २८०००००।१२०००००। माहेन्द्रे नियुतान्यष्टौ षण्णवत्यधिकं द्वयम्। ब्रह्मे ब्रह्मोत्तरे चापि चतुष्कं स्यात्तदूनकम्।।३८।। । ८००००० । २०००९६। १९९९०४। द्विचत्वािंरशदग्रं च पञ्चविंशतिसहस्रकम्। लान्तवे तैः सहस्राणि पञ्चाशत्तु विना परे।।३९।। ।२५०४२ ।२४९५८। विंशतिः स्युःसहस्राणि शुव्रे शुद्वा च विंशतिः। चत्वारिंशत्सहस्राणि…
जैनशासन के अन्तर्गत नमोऽस्तु शासन है गुरुपरिवादो सुदवुच्छेदो तित्थस्स मइलणा जडदा। भिंभलकुसीलपासत्थदा य उस्सारकप्पम्हि।।१५१।। गुरुपरिवादो—गुरोःपरिवादः परिभवः केनायं निःशीलं लुञ्चितः इति लोकवचनं। सुदवुच्छेदो-श्रुतस्य व्युच्छेदो विनाशः स तथा भूतस्तं दृष्ट्वा अन्योऽपि भवति अन्येऽपि कश्चिदपि न गुरुगृहं सेवते ततःश्रुतविनाशः। तित्थस्स-तीर्थस्य शासनस्य। मइलण- मलिनत्वं नमोस्तूनां शासने एवंभूताः सर्वेऽपीति मिथ्यादृष्ट्यो वदन्ति। जडदा-मूर्खत्वं। भभिल-विह्वल आकुलः। कुसील-कुशीलः। पासत्थ-पाश्र्वस्थ एतेषां भावः विह्वलकुशीलपाश्र्वस्थता। उस्सारकप्पम्हि-…