05. भवदेवमुने: पुनर्दीक्षाग्रहणम्
भवदेवमुने: पुनर्दीक्षाग्रहणम् भवदेवमुने: पुनर्दीक्षाग्रहणम् संस्कृत भाषा में अथानंतरं भवदेवमुनिना स्वगुरो: सौधर्माचार्यवर्यस्य सकाशे सविनयं सर्वं वृत्तं आलोचितं। तदानीं गुरुरपि तस्य पूर्वदीक्षाछेदं कृत्वा पुनरपि संयमे तं प्रस्थापितवान्। तत: प्रभृत्यसौ मुनिर्भावलिंगी श्रमण: सन् भावविशुद्ध्या साक्षात् विरागमूर्तिर्जितेन्द्रियो जात:। अयं धीरवीर: स्वशरीरेऽपि नि:स्पृह:, किन्तु मुक्तिसंगमे सस्पृह आसीत्। क्षुत्पिपासादिपरिषहाणां परमसमभावत: सहिष्णु: सुखदु:खयो: शत्रुमित्रयो: लाभालाभयोर्जीवितमरणर्योिनंदास्तुत्योश्च समपरिणामो निर्विकारो बुद्धिमान् संजात:। इत्थं तपश्चरंतौ बहूनि…