10.2 वीरभक्ति (संस्कृत टीका एवं हिन्दी टीका सहित)
वीरभक्ति (श्री प्रभाचंद्राचार्य कृत संस्कृत टीका एवं हिन्दी टीका सहित) य: सर्वाणि चराचराणि विधिवद्-द्रव्याणि तेषां गुणान्। पर्यायानपि भूतभाविभवत:, सर्वान् सदा सर्वदा।। जानीते युगपत् प्रतिक्षणमत:, सर्वज्ञ इत्युच्यते। सर्वज्ञाय जिनेश्वराय महते, वीराय तस्मै नम:।।१।। य: सर्वाणीत्यादि। यो वीरो भगवान् जानीते तस्मै नम:। कि जानीते ? सर्वाणि द्रव्याणि।। कथम्भूतानि? चराचराणि।। चराणि सक्रियाणि जीवपुद्गलद्रव्याणि। अचराणि निष्क्रियाणि धर्माधर्माकाशकालद्रव्याणि। कथं तान्यसौ…