मेरु के जिनमंदिर
“…मेरु के जिनमंदिर…” (लोकविभाग से) दैर्घ्य योजनपञ्चाशद्विस्तारस्तस्य चार्धकम् । सप्तिंत्रशद्द्विभागश्च चैत्यस्योच्छ्रय इष्यते।।२९०।। ३७ । १/२। चतुर्योजनविस्तारं द्वारमष्टोच्छ्रयं पुनः। तनुद्वारे च तस्यार्धमाने क्रोशावगाढकम् ।।२९१।। सौमनसेषुकारेषु मानुषोत्तरकुण्डले। वक्षारकुलशैलेषु रुचकाद्रौ च मञ्जुले।।२९२।। त्रिकम्अष्टौ दीर्घो द्विविस्तारश्चत्वारि च समुच्छ्रितः। गव्यूतिमवगाढश्च देवच्छन्दो मनोहरः।।२९३।। रत्नस्तम्भधृतश्चारुसूर्यादिमिथुनोज्ज्वलः । नानापक्षिमृगाणां च युग्मैर्नित्यमलंकृतः।।२९४।। अष्टोत्तरशतं गर्भगृहाणि जिनमन्दिरे। तत्र स्फटिकरत्नोद्घपीठाणि रुचिराणि तु।।२९५।। अष्टोत्तरशतं तत्र पर्यंज्रसनमाश्रिताः। जिनार्चा रत्नमय्यः स्युर्धनुः…