11. सीता-सीतोदा नदी के बीस सरोवरों में कमलों में जिनमंदिर!
सीता-सीतोदा नदी के बीस सरोवरों में कमलों में जिनमंदिर सहस्रे नीलाद् द्वे नीलनामा ह्रदस्तत:। कुरुनामा च चन्द्रश्च तस्मादैरावत: परम्।।१४९।। माल्यवान् दक्षिणो (णे) नद्यां सहस्रार्धान्तराश्च ते। पद्मह्रदसमा मानैरायता दक्षिणोत्तरम्।।१५०।। निषधादुत्तरस्यां च नद्यां तु निषधो ह्रद:। कुरुनामा च सूर्यश्च सुलसो विद्युदेव च।।१५१।। रत्नचित्रतटा वङ्कामूलाश्च विपुला ह्रदा:। वसन्ति तेषु नागानां कुमार्य: पद्मवेश्मसु।।१५२।। अर्धयोजनमुद्विद्धं योजनोच्छ्रयविस्तृतम्। पद्मं गव्यूतिविपुला कर्णिका तावदुच्छ्रिता।।१५३।।…