पंचम परिच्छेद (नय एवं नयाभास)
पंचम परिच्छेद (नय एवं नयाभास) नमो नम१न्मरुन्मौलिमिलत्पदनखांशवे।। स्वांतध्वांतप्रतिध्वंस प्रशंसाय जिनांशवे।।१।। अथेदानीं प्रमाणं तदाभासं परीक्ष्य नयतदाभासलक्षणपरीक्षार्थमाह— भेदाभेदात्मके ज्ञेये भेदाभेदाभिसंधय:।। एतेऽपेक्षानपेक्षाभ्यां लक्ष्यंते नयदुर्नया:।।१।। लक्ष्यंते निश्चीयंते। के नयदुर्नया: नयाश्च दुर्नयाश्च नयाभासाश्च नयदुर्नया:। काभ्यां अपेक्षानपेक्षाभ्यां अपेक्षा प्रतिपक्षधर्माकांक्षा अनपेक्षा ततोऽन्या सर्वथैकांत: ताभ्यां। किंविशिष्टास्ते ये भेदाभेदाभिसंधय: भेदो विशेष: पर्यायो व्यतिरेकश्च अभेद: सामान्यमेकत्वं सादृश्यं च भेदश्चाभेदश्च भेदाभेदौ तयोर्भेदा-भेदयोरभिसंधयोऽभिप्राया: श्रुतज्ञानिनो विकल्पा इत्यर्थ:। कस्मिन्…