इन्द्र के नगर के बाहर उद्यान में चैत्यवृक्ष एवं जिनप्रतिमा (सिद्धान्तसार दीपक से)
इन्द्र के नगर के बाहर उद्यान में चैत्यवृक्ष एवं जिनप्रतिमा (सिद्धान्तसार दीपक से) तत इन्द्रपुराद्बाह्ये चतुर्दिक्षु विमुच्य च। लक्षार्धं योजनानां स्युश्चत्वािंरशद्वनान्यपि२।।१४९।। अशोकं सप्तपर्णाख्यं चम्पकाह्वयमाम्रकम्। इति नामाज्र्तिान्येव शाश्वतानि वनान्यपि।।१५०।। योजनानां सहस्रेणायतानि विस्तृतानि च। सहस्रार्धेन रम्याणि भवन्ति सफलानि वै।।१५१।। अमीषां मध्यभागेषु चत्वारश्चैत्यपादपाः। जम्बूद्रुमसमानाः स्युरशोकाद्या मनोहराः।।१५२।। एषां मूले चतुर्दिक्षु जिनेन्द्रप्रतिमाः शुभाः। देवार्च्या बद्धपर्यज्रः सन्ति भास्वरमूर्तयः।।१५३।। इन्द्र के नगर…