अथ मालामृगेन्द्रादिदशविधध्वजपूजनम्
अथ मालामृगेन्द्रादिदशविधध्वजपूजनम् -आर्याछन्द:- मालाहरिकमलांबरगरुडेभगवेशचक्रशिखिहंसै:। उपलक्षितध्वजानि न्यसामि दशदिक्षु पंचवर्णानि।। पुष्पांजलि: ।। (पुष्पांजलि क्षेपण करें) -अनुष्टुप्छन्द:- पीतप्रभाव्हया देवी, पीतवर्णमिदं ध्वजं। धृत्वा जयाय श्रीवेद्यां, पूर्वस्यां दिशि तिष्ठतु।।१।। ॐ पीतप्रभायै स्वाहा ।। (पूर्व दिशा में पीली ध्वजा लगावें) पद्माख्यदेवी पद्माभा, पद्मवर्णमिदं ध्वजम्। धृत्वा जयाय श्रीवेद्यां, आग्नेय्यां दिशि तिष्ठतु।।२।। ॐ पद्मायै स्वाहा।। (आग्नेय दिशा में लाल ध्वजा लगावें) सा मेघमालिनी…