गणिनी आर्यिका श्री ब्राह्मीमातु: स्तुति:
गणिनी आर्यिका श्री ब्राह्मीमातु: स्तुति: सम्यग्दर्शनसंशुद्धां, श्रमणीं श्रुतशालिनीं। श्रीब्राह्मीमार्यिकां वंदे, गणिनीं गुणशालिनीं।।१।। संसारदु:खतो भीत्वा, श्रीपुरुदेवमाश्रिता। दीक्षां स्वीकृत्य मुक्त्यर्थं, ध्यानाध्ययनयो:रता।।२।। रत्नत्रयपवित्रांगा, सन्महाव्रतधारिणीं। समित्याचारसंसक्ता, मनोनिग्रहकारिणी।।३।। पंचेन्द्रियजितावश्य — षट्क्रियादिषु तत्परा। क्रोधाद्यरीन् तनूकर्त्री, मोहमायाविदूरगा।।४।। पाणिपात्रपुटाहारा—मेकशाटकधारिणीं । कायक्लेशतपोरक्तां, ब्राह्मीं च सुंदरीं स्तुवे।।५।। उपवासावमौदर्य—रसत्यागतपांसि या। कर्मारातीन् कृशीकर्तुं, व्यधत्त परया मुदा।।६।। सद्धर्मामृतसंप्रीत्या, ब्रह्व्य आर्या: अपालयत्। जगन्माता हितंकर्त्री, संस्तौमि तामहं मुदा।।७।। परीषहमहाक्लेशा —…