मंगलाचरण
मंगलाचरण अर्हन्तो मंगलं कुर्यु:, सिद्धा: कुर्युश्च मंगलम्। आचार्या: पाठकाश्चापि, साधवो मम मंगलम्।।१।। मंगलं जिनधर्म: स्यात् जिनागमाश्च मंगलम्। मंगलं जिनचैत्यानि, चैत्यालयाश्च मंगलम्।।२।। नवधा भक्तितो वंद्या, इमे श्रीनवदेवता:। नवकेवललब्ध्यै स्यु: कुर्वन्तु भुवि मंगलम्।।३।। श्रीतीर्थकृन्मुखोद्भूतां, वाणीमाश्रित्य भाति य:। पूर्वाचार्यैर्लिखितोऽसा – वागमो दर्पणायते।।४।। आगमश्चक्षुरस्यासा – वागमचक्षुरुच्यते। तान्नत्वा सर्वसाधूंश्च-याचेऽहं तद्गुणान् मुदा।।५।। अर्थ-अर्हंत परमेष्ठी मंगल करें, सिद्ध परमेष्ठी मंगल करें, आचार्य…