तीर्थंकरत्रय स्तोत्र
“…तीर्थंकरत्रय स्तोत्र…” मंगलं शांतिनाथोऽर्हन्, कुंथुनाथोऽस्तु मंगलम्। मंगलमरनाथोऽपि, जन्मभूमिश्च मंगलम्।।१।। -बसंततिलका छंद (१४ अक्षरी)- श्रीविश्वसेननृपजो भुवि शांतिकारी। शांत्यैषिणां वितनुते किल पूर्णशांतिं।। ऐरावती सुतवती भुवनैकमाता। देवैर्नुता जगति मंगलमातनोतु।।२।। या सप्तमीतिथिरभूदसिते नभस्ये१। गर्भागमो जगति मंगलकृच्च तस्यां।। ज्येष्ठेऽसिते तिथिरभूत् सुचतुर्दशी सा। तस्यां जनिश्च जिनलिंगधरोऽपि भगवान्।।३।। पौषे सिते सकलबोधरवि: दशम्यां। धर्मामृतैर्भविजनानभिषिक्तवान् य:।। दीक्षातिथौ शिवरमां परिपूर्णसौख्यां। सम्मेदशैलशिखरे स्वयमाप्नुतेऽसौ।।४।। -असंबाधा छंद (१४…