सुलोचना ने जिनमंदिर व जिनप्रतिमाएँ बनवाईं (आदिपुराण से)
सुलोचना ने जिनमंदिर व जिनप्रतिमाएँ बनवाईं (आदिपुराण से) कारयन्ती जिनेन्द्रार्चाश्चित्रा मणिमयीर्बहूः। तासां हिरण्मयान्येव विश्वोपकरणान्यपि१।।१७३।। तत्प्रतिष्ठाभिषेकान्ते महापूजाः प्रकुर्वती। मुहुः स्तुतिभिरर्थ्याभिः स्तुवती भक्तितोऽर्हतः।।१७४।। ददती पात्रदानानि मानयन्ती महामुनीन्। शृण्वती धर्ममाकर्ण्य भावयन्ती मुहुर्मुहुः।।१७५।। आप्तागमपदार्थांश्च प्राप्तसम्यक्त्वशुद्धिका। अथ फाल्गुननन्दीश्वरेऽसौ भक्त्या जिनेशिनाम्।।१७६।। विधायाष्ठाह्निकीं पूजामभ्यर्च्यार्चा यथाविधि। कृतोपवासा तन्वङ्गी शेषां दातुमुपागता।।१७७।। नृपं िंसहासनासीनं सोऽप्युत्थाय कृताञ्जलिः। तद्दत्तशेषामादाय निधाय शिरसि स्वयम्।।१७८।। उपवासपरिश्रान्ता पुत्रिके त्वं प्रयाहि ते।…