पंचामृत अभिषेक पाठ
“…पंचामृत अभिषेक पाठ…” श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशं, स्याद्वादनायकमनंतचतुष्ट्यार्हम्। श्रीमूलसंघसुदृशां सुकृतैकहेतुर्जैनेन्द्रयज्ञविधिरेषु मयाऽभ्यधायि।।१।। ॐ ह्रीं क्षीं भू: स्वाहा स्नपनप्रस्तावनाय पुष्पाञ्जलि:।।१।। (आगे लिखे श्लोक को पढ़कर आभूषण और यज्ञोपवीत धारण करना।) श्रीमन्मन्दरसुन्दरे शुचिजलैर्धौतै: सदर्भाक्षतै:, पीठे मुक्तिवरं निधाय रचितं त्वत्पादपद्मस्रज:। इन्द्रोऽहं निजभूषणार्थकमिदं यज्ञोपवीतं दधे, मुद्राकंकणशेखराण्यपि तथा जन्माभिषेकोत्सवे।।२।। ॐ ह्रीं श्वेतवर्णे सर्वोपद्रवहारिणि सर्वजनमनोरञ्जिनि परिधानोत्तरीयं धारिणि हं हं झं झं सं सं तं…