अथ वङ्कापंजरस्तोत्रम्
अथ वङ्कापंजरस्तोत्रम्…… परमेष्ठिनमस्कारं, सारं नवपदात्मकम्। आत्मरक्षाकरं वङ्का-पंजराख्यं स्मराम्यहम्।।१।। ॐ णमो अरहंताणं, शिरस्कन्धरसं स्थितम्। ॐ णमो सिद्धाणं, मुखे मुखपटाम्बरम्।।२।। ॐ णमो आइरियाणं, अंगरक्षातिशायिनी। ॐ णमो उवज्झायाणं, आयुधं हस्तोयोर्दृढम्।।३।। ॐ णमो लोए सव्वसाहूणं, मोचके पदयो: शुभे। एसो पंच णमोयारो, शिला वङ्कामयी तले।।४।। सव्वपावप्पणासणो, वप्रो वङ्कामयो बहि:। मंगलाणं च सव्वेसिं, खदिरांगारखातिका।।५।। स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलम्।…