मंगलाचरणम्
मंगलाचरणम् जिनाधीशं मुनिं चन्द्रमकलज्र्ं पुन: पुन:।। अनंतवीर्यमानौमि स्याद्वादन्यायनायकम्।।१।। न तज्ज्ञात्वाऽभिमानेन किन्तु मादृक्प्रतीतये।। लघीयस्त्रयतात्पर्यवृत्तिं वक्ष्ये यथाश्रुतम्१।।२।। श्रीमतो न्यायशास्त्ररत्नाकरस्यामेयप्रमेयमणिगणगर्भस्यातिगम्भीरस्य बालानां दुरवगाहतया हिताहितविशेषविज्ञानार्थं प्रवचनार्थमुद्धृत्य प्रतिपिपादयिषु: सकलतार्किकचक्रचूडामणिमरीचिमेचकितचरण-नखमयूखोल्लेखो भगवान् भट्टाकलज्र्देव: पोतायमानं लघीयस्त्रयाख्यं प्रकरणं प्रारभमाणस्तदादौ निर्विघ्नतादिफलचतुष्टयजुष्टं परममङ्गलमङ्गीकुरुते— धर्मतीर्थकरेभ्योऽस्तु। स्याद्वादिभ्यो नमो नम:।। वृषभादिमहावीरान्तेभ्य: स्वात्मोपलब्धये१।।१।। अवयवार्थप्रतिपत्तिपूर्विका समुदायार्थप्रतिपत्तिरिति न्यायादस्यादिश्लोकस्य तावदवयवार्थ: कथ्यते।। अस्तु भूयात्। किं ? नमो नम: भृशं पुन: पुनर्वा नमस्कार: प्रणाम इत्यर्थ:। अनेन…