मंगलाचरण
मंगलाचरण अनादिनिधन णमोकार महामंत्र णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं। णमो उवज्झायाणं, णमो लोए सव्व साहूणं।। गुणैरनंतैरभिनन्दनोऽसौ—वगात् समृद्धिं सहसा त्रिलोक्याम्। ददाति सौख्यं किल भाक्तिकानां, तं देवदेवं प्रणमामि भक्त्या।।१।। श्री अभिनन्दनजिनस्तवनम् (श्री समन्तभद्राचार्य—विरचितम्) (वंशस्थ छंद) गुणाभिनन्दा-दभिनन्दनो भवान्, दयावधूं क्षान्ति-सखी-मशिश्रियत्। समाधितन्त्रस्तदुपोप-पत्तये, द्वयेन नैर्ग्रन्थ्य-गुणेन चायुजत्।।१।। अचेतने तत्कृत-बन्धजेऽपि च, ममेद-मित्याभिनिवेशक-ग्रहात्। प्रभंगुरे स्थावर-निश्चयेन च, क्षतं जगत्तत्व-मजिग्रहद् भवान्।।२।। क्षुदादि-दुःख-प्रतिकारतः स्थिति-र्न चेन्द्रियार्थ-प्रभवाल्पसौख्यतः।…