श्रुतं मया श्रुतस्कंधात् आयुष्मंतो! [ आदिपुराण भाग-१, द्वितीय पर्व से ]
श्रुतं मया श्रुतस्कंधात् आयुष्मंतो! [ आदिपुराण भाग-१, द्वितीय पर्व से ] श्रुतं मया श्रुतस्कन्धादायुष्मन्तो महाधिय:। निबोधत पुराणं मे यथावत् कथयामि व:।।९६।। यत् प्रजापतये ब्रह्मा भरतायादितीर्थकृत्। प्रोवाच तदहं तेऽद्य वक्ष्ये श्रेणिक भो: शृणु।।९७।। महाधिकाराश्चत्वार: श्रुतस्कन्धस्य वर्णिता:। तेषामाद्योऽनुयोगोऽयं सतां सञ्चरिताश्रय:।।९८।। द्वितीय: करणादि: स्यादनुयोग: स यत्र वै। त्रैलोक्यक्षेत्रसंख्यानं कुलपत्रेऽधिरोपितम्।।९९।। चरणादिस्तृतीय: स्यादनुयोगो जिनोदित:। यत्र चर्याविधानस्य परा शुद्धिरुदाहृता।।१००।। तुर्यो द्रव्यानुयोगस्तु…