सरस्वती-लक्ष्मी आराधना
सरस्वती-लक्ष्मी आराधना -दोहा- सरस्वती-लक्ष्मी जहाँ, नितप्रति करें प्रणाम। पुण्यमयी उस धाम का, समवसरण है नाम।।१।। -शार्दूलविक्रीडित छंद- भाषासर्वमयो ध्वनिर्जिनपतेर्दिव्यध्वनिर्गीयते। आनन्त्यार्थसुभृत् मनोगततमो हंति क्षणात्प्राणिन:।। दिव्यस्थानगतामसंख्यजनतामाल्हादयन् नि:सृत:। ते दिव्यध्वनयस्त्रिलोकसुखदा: कुर्वन्तु नो मंगलम्।।१।। -अनुष्टुप् छंद- तीर्थंकर मुखोद्भूता, द्वादशांगी सरस्वती। वाग्देवी श्रुतदेवी च, कुर्यात् सर्वस्य मंगलम्।।२।। तीर्थकृत् श्रीविहारेषु, या लक्ष्मी: पद्मधृत्करा। सरस्वत्या समं याति, सा कुर्यात् मम मंगलम्।।३।। (थाली…