आचारसार ग्रंथ के प्रमाण
आचारसार ग्रंथ के प्रमाण…….. सामायिक शब्द का निरुक्ति अर्थ- सं य: स्वार्थनिवृत्यात्मनेंद्रियाणाभयोऽयनम् । समय: सामायिकं नाम स एव समताह्वयम्।।२०।। समस्यारागरोषस्य सर्ववस्तुष्वयोऽयनम् । समाय: स्यात्स एवोक्तं सामायिकमिति श्रुते।।२१।। सम:स्याद्रत्यख्याप्तिहेतुवस्तुसमो वमौ। समस्यभाव: समता तोषरोषव्यपेतता।। तत्परिणत नोआगम सामायिक का अर्थ- समतोपेतचित्तो य: स तत्परिणताह्वय:। प्रकृतोऽत्रायमन्यासु क्रियास्वेवं निरूपयेत्।।२२।। सर्वव्यासंगनिर्मुक्त: संशुद्धकरणत्रय:। धौतहस्तपदद्वन्द्व: परमानंदमंदिरम् ।।२३।। चैत्यचैत्यालयादीनां स्तवनादौ कृतोद्यम: । भवेदनन्तसंसारसन्तानोच्छित्तये यति:।।२४।।युग्मम्।।…