भगवान महावीर का परिचय
“…भगवान महावीर का परिचय…” (निर्वाण भक्ति में) विबुधपति-खगपति-नरपति-धनदोरग-भूत-यक्षपति-महितम्। अतुल-सुखविमल-निरुपम-शिव-मचल-मनामयं हि संप्राप्तम्।।१।। कल्याणैः संस्तोष्ये, पंचभि-रनघं त्रिलोक-परमगुरुम्। भव्यजन – तुष्टिजननै – र्दुरवापैः सन्मतिं भक्त्या।।२।। आषाढ़-सुसित षष्ठ्यां, हस्तोत्तरमध्यमाश्रिते शशिनि। आयातः स्वर्गसुखं भुक्त्वा पुष्पोत्तराधीशः।।३।। सिद्धार्थ-नृपति-तनयो, भारत-वास्ये विदेह-कुण्डपुरे। देव्यां प्रियकारिण्यां, सुस्वप्नान्-संप्रदर्श्य विभुः।।४।। चैत्र सितपक्ष-फाल्गुनि, शशांक-योगे दिने त्रयोदश्यां। जज्ञे स्वोच्च-स्थेषु, ग्रहेषु सौम्येषु शुभलग्ने।।५।। हस्ताश्रिते शशांके, चैत्र-ज्योत्स्ने चतुर्दशी-दिवसे। पूर्वाण्हे रत्नघटै-र्विबुधेन्द्राश्चक्रुरभिषेकम् ।।६।। भुक्त्वा…