चारित्रचूड़ामणि आचार्य श्री वीरसागर स्तुति:
चारित्रचूड़ामणि आचार्य श्री वीरसागर स्तुति: श्रीवीरसागराचार्य:, पट्टसूरिर्हि विश्रुत:। श्रीवीरसागराचार्यं, वंदे भक्त्या पुन: पुन:।।१।। शिष्या: सुशिक्षिता: नित्यं, वीरसागरसूरिणा। नमोऽस्तु भक्तिभावेन, वीरसागरसूरये।।२।। श्रीवीरसागराचार्यात्, ख्याता पट्टपरम्परा। श्रीवीरसागरस्यापि, गांभीर्यादिगुणा: स्थिता:।।३।। श्रीवीरसागराचार्ये, विद्वान्सोऽपि नता मुदा। श्रीवीरसागराचार्य!, कृपां कृत्वा पुनीहि माम्।।४।। सम्यग्ज्ञानमतीप्राप्त्यै, केवलं त्वत्पदद्वयम्। आश्रयामि स्मरामि च, संततं भक्तिभावत:।।५।। ॐ ह्रीं अनंतानंततीर्थंकरादि-मोक्षगामिमहापुरुष जन्मभूमि-अयोध्या शाश्वततीर्थक्षेत्राय नम:। ॐ ह्रीं श्री तीर्थंकरजन्मभूमि अयोध्या तीर्थक्षेत्राय…