द्वारावती में कुबेर द्वारा एक हजार शिखरों वाले जिनमंदिर का निर्माण (उत्तर पुराण से)
द्वारावती में कुबेर द्वारा एक हजार शिखरों वाले जिनमंदिर का निर्माण (उत्तर पुराण से) इतो जलनिधेस्तीरे बले यादवभूभुजाम्। निविष्टवति निर्मापयितुं स्थानीयमात्मनः१।।१८।। अष्टोपवासमादाय विधिमन्त्रपुरस्सरम्। कंसारिःशुद्धभावेन दर्भशय्यातलं गतः।।१९।। अश्वाकृतिधरं देवं मामारूह्य पयोनिधेः। गच्छतस्ते भवेन्मध्ये पुरं द्वादशयोजनम्।।२०।। इत्युक्तो नैगमाख्येन सुरेण मधुसूदन:। चक्रे तथैव निश्चित्य सति पुण्ये न कः सखा।।२१।। प्राप्तवेगोद्धतौ तस्मिन्नारूढे तुरगद्विषा। हये धावति निर्द्वन्द्वं निश्चलत्कर्णचामरे।।२२।। द्वेधाभेदभयाद्वार्धिर्भयादिव हरेरयात्।…