तिथि के सम्बन्ध में केशवसेन और महासेन का मत!
तिथि के सम्बन्ध में केशवसेन और महासेन का मत केषाञ्चित् धर्मघटिकाप्रमं सम्मतमस्ति च। केषाञ्चििद्वशतिघटिकाप्रमं सम्मतमस्ति च।।६।। केषाञ्चित् केशवसेनादीनां मते कर्णामृतपुराणदिषु धर्मघटिकाप्रमं मतम्। केचिदाहु:—सेनादीनां काष्ठापारीणां मते िंवशतिघटीमतम्। केचिदाहु:—सेनादीनां काष्ठापारीणां मते िंवशतिघटीमतम्। तेषां ग्रन्थेषु सारसंग्रहादिषु तन्मतं तद्वयं दशप्रमं िंवशतिघटीप्रमं न मूलसंघरतसूरय: समाद्रियन्ते। अतस्तद्वयं निर्मलसमं बहुभि: कुलाद्रिमतमाद्दतमित्यत अनवच्छिन्नपारंपर्यात् तदुपदेशकबहुसूरिवाक्याच्च सर्वजनसुप्रसिद्धत्वात् रसघटीमतं श्रेष्ठमन्यतकल्पनोपेतं मतं सेननन्दिदेवा उपेक्षन्तेऽनाद्रियन्तेऽत: कुन्दकुन्दाद्युपदेशात् रसघटिका ग्राह्या…