सिद्धभक्ति सिद्धानुद्धूतकर्मप्रकृतिसमुदयान्साधितात्मस्वभावान् । वंदे सिद्धिप्रसिद्ध्यै तदनुपमगुणप्रग्रहाकृष्टितुष्टः।। सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणोच्छादिदोषापहारात्। योग्योपादानयुक्त्या दृषद इह यथा हेमभावोपलब्धिः।।१।। नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्न युत्तेक्- रस्त्यात्मानादिबद्धः स्वकृतजफलभुक् तत्क्षयान्मोक्षभागी।। ज्ञाता द्रष्टा स्वदेहप्रमितिरुपसमाहारविस्तारधर्मा। ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतो नान्यथा साध्यसिद्धिः।।२।। सत्वन्तर्बाह्यहेतुप्रभवविमलसद्दर्शनज्ञानचर्या- सम्पद्धेतिप्रघातक्षतदुरिततया व्यञ्जिताचिन्त्यसारैः।। कैवल्यज्ञानदृष्टिप्रवरसुखमहावीर्य-सम्यक्त्वलब्धि- ज्योतिर्वातायनादिस्थिरपरमगुणैरद्भुतैर्भासमानः ।।३।। जानन्पश्यन्समस्तं सममनुपरतं संप्रतृप्यन्वितन्वन्, धुन्वन्ध्वान्तं नितान्तं निचितमनुसभं प्रीणयन्नीशभावम्। कुर्वन्सर्वप्रजानामपरमभिभवन् ज्योतिरात्मानमात्मा।। आत्मन्येवात्मनासौ क्षणमुपजनयन्सत्स्वयंभू प्रवृत्तः।।४।। छिन्दन्शेषानशेषान्निगलबलकलींस्तैरनन्तस्वभावैः सूक्ष्मत्वाग्र्यावगाहागुरुलघुकगुणैः क्षायिकै: शोभमानः। अन्यैश्चान्यव्यपोहप्रवणविषयसंप्राप्तिलब्धिप्रभावै- रूध्र्वंव्रज्यास्वभावात्समयमुपगतो धाम्नि…
श्रीपार्श्वनाथ जिनेन्द्र पूजा स्थापना गीता छंद तर्ज-आओ बच्चों तुम्हें दिखाएं……… चलो सभी मिल पूजन कर लें, पार्श्वनाथ भगवान की। केतू ग्रह की बाधा हरने, वाले प्रभू महान की।। वन्दे जिनवरम्-२, वन्दे जिनवरम्-२।।टेक.।। हम सब प्रभु की पूजन हेतू, आह्वानन विधि करते हैं। स्थापन सन्निधीकरण, करके आतम निधि वरते हैं।। आओ तिष्ठो प्रभु मुझ मन…