महावीराष्टक स्तोत्रम्
महावीराष्टक स्तोत्रम् (पं. भागचन्द्रविरचित) यदीये चैतन्ये मुकुर इव भावाश्चिदचित:। समं भान्ति ध्रौव्यव्ययजनिलसंतोऽन्तरहिता:।। जगत्साक्षी मार्गप्रकटनपरो भानुरिव यो। महावीरस्वामी नयनपथगामी भवतु मे (न:)।।१।। अताम्रं यच्चक्षु: कमलयुगलं स्पन्दरहितं। जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि।। स्फुटं मूर्तिर्यस्य प्रशमितमयी वाति विमला। महावीरस्वामी नयनपथगामी भवतु मे (न:)।।२।। नमन्नाकेन्द्राली मुकुटमणि-भाजालजटिलं। लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृतां।। भवज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि। महावीरस्वामी नयनपथगामी भवतु मे (न:)।।३।। यदर्चाभावेन प्रमुदितमना…