01. मंगल स्तोत्रम् —शार्दूलविक्रीडित छंद—
मंगल स्तोत्रम् —शार्दूलविक्रीडित छंद— सिद्धे: कारणमुत्तमा जिनवरा आर्हन्त्यलक्ष्मीवरा:। मुख्या ये रसदिग्युता गुणभृतस्त्रैलोक्यपूजामिता:।। चित्ताब्जं प्रविकासयंतु मम भो! ज्योति: प्रभा भास्करा:। तीर्थेशा वृषभादिवीरचरमा: कुर्वन्तु मे (नो) मंगलम्।।१।। या वैवल्यविभा निहंति भविनां ध्वांतं मन:स्थं महत्। सा ज्योति: प्रकटीक्रियान्मम मनो-मोहान्धकारं हरेत्।। या आश्रित्य वसंति द्वादशगणा वाणीसुधापायिन:। तास्तीर्थेशसभा अनंतसुखदा: कुर्वन्तु नो मंगलम्।।२।। धूलीसालवृता जिनालययुता प्राक्चैत्याप्रासादभू:। मानस्तंभजिनेन्द्रबिंबसहिता रेजुश्च वीथीषु वै।। गेहा:…