तिथिह्रास में व्रत करने का विधान!
तिथिह्रास में व्रत करने का विधान त्रिमुहूत्र्तेषु यत्रार्व उदेत्यस्तं समेति च। सा तिथि: सकला ज्ञेया उपवासादिकर्मणि।।११।। संस्कृत व्याख्या—यस्यां तिथौ त्रिमुहूत्र्तेष्वग्रे वर्तमानेषु षट्स्वर्व: उदेति सा तिथि: दैवसिकव्रतेषु रत्नत्रयाष्टाह्निकदशलाक्षणिकरत्नावलीकनकावलीद्विकावल्येकावलीमुक्तावलीषोडशकारणादिषु सकला ज्ञेया। चकारात् या तिथि: उदयकाले त्रिमुहूत्र्ताद्दिनागतदिवसेऽपि वर्तमाना तिथ्युदयकाले त्रिमुहत्र्तादिना गतदिवसेऽपिवर्तमाना तिथि: त्रिमुहूत्र्तादिना सा अस्तंगता तिथिज्र्ञेया। तद्व्रतं गतिदिवसे एव स्यात् अर्वस्तमनकाले त्रिमुहत्र्ताधिकत्वादिति हेतो:। चशब्दात् द्वितीयोऽर्थोऽपि ग्राह्य: त्रिमुहूत्र्तेषु सत्सु…