भक्तामर स्तोत्र
भक्तामर स्तोत्र भक्तामर-प्रणत-मौलि-मणि-प्रभाणा- मुद्योतकं दलित-पाप-तमो-वितानम्। सम्यक्प्रणम्य जिन-पाद-युगं युगादा- वालम्बनं भव-जले पततां जनानाम् ।।१।। य: संस्तुत: सकल-वाङ्मय-तत्त्वबोधा- दुद्भूत-बुद्धि-पटुभि: सुरलोक-नाथै:। स्तोत्रैर्जगत्त्रितय-चित्त-हरै-रुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।।२।। बुद्ध्या विनापि विबुधार्चित-पाद-पीठ, स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम्। बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम्।।३।। वक्तुं गुणान् गुण-समुद्र शशांक-कान्तान्, कस्ते क्षम: सुर-गुरु-प्रतिमोऽपि बुद्ध्या। कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं, को वा तरीतु-मलमम्बुनिधिं भुजाभ्याम्।।४।। सोऽहं तथापि तव…