मेरु के जिनमंदिर
मेरु के जिनमंदिर (लोकविभाग से) दैर्घ्यं योजनपञ्चाशद्विस्तारस्तस्य चार्धकम् । सप्तिंत्रशद्द्विभागश्च चैत्यस्योच्छ्रय इष्यते।।२९०।। ३७ । १/२। चतुर्योजनविस्तारं द्वारमष्टोच्छ्रयं पुनः। तनुद्वारे च तस्यार्धमाने क्रोशावगाढकम् ।।२९१।। …
मेरु के जिनमंदिर (लोकविभाग से) दैर्घ्यं योजनपञ्चाशद्विस्तारस्तस्य चार्धकम् । सप्तिंत्रशद्द्विभागश्च चैत्यस्योच्छ्रय इष्यते।।२९०।। ३७ । १/२। चतुर्योजनविस्तारं द्वारमष्टोच्छ्रयं पुनः। तनुद्वारे च तस्यार्धमाने क्रोशावगाढकम् ।।२९१।। …
मन्दरपर्वत के जिनमंदिर (जंबूद्वीपपण्णत्ती से) णमिऊण सुपासजिणं सुरिंदवइसंथुवं विगयमोहं । …
भद्रशालवन के जिनमन्दिर (सिद्धान्तसार दीपक से) अथ मेरोश्चतुर्दिक्षु भद्रशालवनस्थितान्। वर्णयामि मुदोत्कृष्टांश्चतुरः श्रीजिनालयान्।।६।। …
भवनवासी देवों के भवनों में चैत्यवृक्ष एवं जिनमन्दिर तेसिं चउसु दिसासुं जिणदिट्ठपमाणजोयणे गंता। …
धातकीखण्डद्वीप व पुष्करार्धद्वीप में पर्वतों का विस्तार (लोकविभाग ग्रंथ से) नाम्नान्यो धातकीखण्डो द्वितीयो द्वीप उच्यते। मेरो: पूर्वपरावत्र द्वौ मेरू परिकीर्तितौ।।१।। इष्वाकारौ च शैलौ द्वौ मेरोरुत्तरदक्षिणौ। सहस्रं विस्तृतावेतौ द्वीपव्याससमायतौ।।२।। अवगाढोच्छ्रयाभ्यां च निषधेन समौ मतौ। सर्वे वर्षधराश्चात्र स्वै: स्वैर्गाधोच्छ्रयै: समा:।।३।। क्षेत्रस्याभिमुखं क्षेत्रं शैलानामपि चाद्रय:। इष्वाकारास्तु चत्वारो भरतैरावतान्तरे।।४।। हिमवत्प्रभृतीनां च पूर्वो द्विगुणे इष्यते। द्वादशानामपि व्यासस्तथा पुष्करसंज्ञके।।५।। द्विचतुष्कमथाष्टौ च…