Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
  • विशेष आलेख
  • पूजायें
  • जैन तीर्थ
  • अयोध्या

Tag: Sanskrit Bhakti

Home Posts Tagged "Sanskrit Bhakti"

श्रुतभक्ति- संस्कृत!

March 31, 2014jambudweepSanskrit Bhakti

श्रुतभक्ति आर्या छंद स्तोष्ये संज्ञानानि, परोक्षप्रत्यक्षभेदभिन्नानि। लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा।।१।। अभिमुखनियमितबोधनमाभिनिबोधिकमिंनद्रियेंद्रियजं। बह्वाद्यवग्र्हादिककृतषट्त्रिंशत्त्रिशतभेदम् ।।२।। विविधर्द्धिबुद्धिकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं। संभिन्नश्रोतृतया सार्धं श्रुतभाजनं वंदे।।३।। श्रुतमपि जिनवरविहितं, गणधररचितं द्व्यनेकभेदस्थम्। अंगांगबाह्यभावितमनंतविषयं नमस्यामि ।।४।। पर्यायाक्षरपदसंघातप्रतिपत्तिकानुयोगविधीन् । प्राभृतकप्राभृतक्, प्राभृतक् वस्तु पूर्वं च।।५।। तेषां समासतोऽपि च, विंशतिभेदान् समश्नुवानं तत्। वंदे द्वादशधोक्तं, गभीरवर – शास्त्रपद्धत्या।।६।। आचारं सूत्रकृतं, स्थानं समवायनामधेयं । व्याख्याप्रज्ञिंप्त च, ज्ञातृकथोपासकाध्ययने।।७।। वंदेंऽतकृद्दशमनुत्तरोपपादिकदशं दशावस्थम् । प्रश्नव्याकरणं हि, विपाकसूत्रं…

वीरभक्ति!

March 31, 2014jambudweepSanskrit Bhakti

वीरभक्ति यः सर्वाणि चराचराणि विधिवद्-द्रव्याणि तेषां गुणान्। पर्यायानपि भूतभाविभवतः, सर्वान् सदा सर्वदा। जानीते युगपत् प्रतिक्षणमतः, सर्वज्ञ इत्युच्यते सर्वज्ञाय जिनेश्वराय महते, वीराय तस्मै नमः।।१।। वीरः सर्वसुरासुरेन्द्रमहितो, वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो, वीराय भक्त्या नमः। वीरात्तीर्थमिदं प्रवृत्तमतुलं, वीरस्य वीरं तपो वीरे श्री द्युति-कान्ति-कीर्ति-धृतयो, हे वीर! भद्रं त्वयि।।२।। ये वीरपादौ प्रणमन्ति नित्यं, ध्यानस्थिताः संयमयोगयुक्ताः। ते वीतशोका हि भवन्ति…

शांतिभक्ति!

March 31, 2014jambudweepSanskrit Bhakti

शांतिभक्ति न स्नेहाच्छरणं प्रयान्ति भगवन् ! पादद्वयं ते प्रजाः। हेतुस्तत्र विचित्रदुःखनिचयः, संसारघोरार्णवः।। अत्यन्तस्पुरदुग्ररश्मिनिकर-व्याकीर्णभूमण्डलो। ग्रैैष्मः कारयतीन्दुपादसलिल-च्छायानुरागं रविः।।१।। क्रुद्धाशीर्विषदष्टदुर्जयविषज्वालावलीविक्रमो। विद्याभेषजमन्त्रतोयहवनैर्याति प्रशांतिं यथा।। तद्वत्ते चरणारुणांबुजयुग-स्तोत्रोन्मुखानां नृणाम्। विघ्नाः कायविनायकाश्च सहसा, शाम्यन्त्यहो! विस्मयः।।२।। संतप्तोत्तमकांचनक्षितिधरश्रीस्पद्र्धिगौरद्युते। पुंसां त्वच्चरणप्रणामकरणात्, पीडाः प्रयान्ति क्षयं।। उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिता। नानादेहिविलोचनद्युतिहरा, शीघ्रं यथा शर्वरी।।३।। त्रैलोक्येश्वरभंगलब्धविजयादत्यन्तरौद्रात्मकान् । नानाजन्मशतान्तरेषु पुरतो, जीवस्य संसारिणः।। को वा प्रस्खलतीह केन विधिना, कालोग्रदावानला- न्नस्याच्चेत्तव पादपद्मयुगलस्तुत्यापगावारणम्।।४।। लोकालोकनिरन्तरप्रविततज्ञानैकमूर्ते! विभो!।…

लघु शांतिभक्ति!

March 30, 2014jambudweepSanskrit Bhakti

लघु शांतिभक्ति – १ श्रीमत्पंचम – सार्वभौमपदवीं प्रद्युम्नरूपश्रियं। प्राप्तः षोडश तीर्थकृत्वमखिलं त्रैलोक्यपूजास्पदं।। यस्तापत्रयशांतितः स्वयमितः शान्ति प्रशांतात्मनाम्। शांतिं यच्छति तं नमामि परमं शांतिं जिनं शांतये।। अंचलिका इच्छामि भंते! शांतिभत्तिकाउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाण-संपण्णाणं अट्ठमहापाडिहेरसहियाणं, चउतीसातिसयविसेस-संजुत्ताणं, बत्तीस-देविंदमणिमयमउडमत्थयमहियाणं बलदेववासुदेवचक्कहर-रिसि-मुणिजदि-अणगारोवगूढाणं, थुइसयसहस्सणिलयाणं, उसहाइवीरपच्छिम-मंगलमहापुरिसाणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाओ सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं। लघु शांतिभक्ति – २ श्रीमत्…

लघु निर्वाणभक्ति!

March 30, 2014jambudweepSanskrit Bhakti

लघु निर्वाणभक्ति   यत्रार्हतां गणभृतां श्रुतपारगाणां, निर्वाणभूमिरिह भारतवर्षजानाम् । तामद्य शुद्धमनसा क्रियया वचोभिः, संस्तोतु-मुद्यतमतिः परिणौमि भक्त्या।।१।। इच्छामि भंत्ते! परिणिव्वाणभत्ति काउस्सग्गो कओ तस्सालोचेउं! इमम्मि अवसप्पिणीये चउत्थसमयस्स पच्छिमे भाये। आउट्ठमासहीणे वासचउक्कम्मि सेसकालम्मि। पावाये णयरीए कत्तियमासस्स किण्हचउद्दसिए रत्तीए सादीए णक्खत्ते पच्चूसे भयवदो महदि महावीरो वड्ढमाणो सिद्धिं गदो। तिसुवि लोएसु भवणवासियवाणविंतरजोयिसियकप्पवासियंत्ति चउव्विहा देवा सपरिवारा दिव्वेण गंधेण, दिव्वेण पुप्फेण, दिव्वेण…

लघु समाधिभक्ति!

March 30, 2014jambudweepSanskrit Bhakti

लघु समाधिभक्ति स्वात्माभिमुखसंवित्तिलक्षणं श्रुतचक्षुषा। पश्यन्पश्यामि देव! त्वां केवलज्ञानचक्षुषा।। अंचलिका इच्छामि भंते! समाहिभत्तिकाउस्सग्गो कओ तस्सालोचेउं रयणत्तयसरूव-परमप्पज्झाण-लक्खण समाहिभत्तीये णिच्चकालं अंचेमि पूजेमि वंदामि, णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।

समाधि भक्ति!

March 14, 2014jambudweepSanskrit Bhakti

समाधि भक्ति स्वात्माभिमुखसंवित्तिलक्षणं श्रुतचक्षुषा। पश्यन्पश्यामि देव त्वां, केवलज्ञानचक्षुषा।।१।। शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदार्यैः। सद्वृत्तानां गुणगणकथा, दोषवादे च मौनम् ।। सर्वस्यापि प्रियहितवचो, भावना चात्मतत्त्वे। सम्पद्यंतां मम भवभवे, यावदेतेऽपवर्गः।।२।। जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मतिः। निष्कलंकविमलोक्तिभावनाः, सम्भवन्तु मम जन्मजन्मनि।।३।। गुरुमूले यतिनिचिते, चैत्यसिद्धांतवार्धिसद्घोषे। मम भवतु जन्मजन्मनि, सन्यसन समन्वितं मरणम्।।४।। जन्मजन्मकृतं पापं, जन्मकोटिसमार्जितम् । जन्ममृत्युजरामूलं, हन्यते जिनवंदनात् ।।५।। आबाल्याज्जिनदेवदेव! भवतः श्रीपादयोःसेवया। सेवासक्तविनेयकल्पलतया कालोद्ययावद्गतः।।…

आचार्य भक्ति!

March 13, 2014jambudweepSanskrit Bhakti

आचार्य भक्ति सिद्धगुण-स्तुति-निरता-नुद्धूतरुषाग्निजाल-बहुल-विशेषान्। गुप्तिभि-रभिसंपूर्णान्, मुक्तियुतःसत्यवचन-लक्षितभावान् ।।१।। मुनिमाहात्म्य-विशेषान् जिनशासन-सत्प्रदीप-भासुर-मूर्तीन्। सिद्धिं प्रपित्सुमनसो, बद्धरजो-विपुल-मूल-घातन-कुशलान् ।।२।। गुणमणि-विरचित-वपुषः, षड्द्रव्य-विनिश्चितस्य धातृन्सततम्। रहित-प्रमाद-चर्यान्-दर्शनशुद्धान् गणस्य संतुष्टि-करान् ।।३।। मोहच्छि-दुग्रतपसः, प्रशस्त-परिशुद्ध-हृदयशोभन-व्यवहारान् । प्रासुकनिलया-ननघा-नाशाविध्वंसि-चेतसो हतकुपथान् ।।४।। धारितविलसन्-मुंडान् वर्जित-बहुदंड-पिंड-मंडल-निकरान् । सकल-परीषह-जयिनः क्रियाभि-रनिशं प्रमादतः परि-रहितान् ।।५।। अचलान्-व्यपेतनिद्रान् स्थान-युतान्-कष्टदुष्ट-लेश्याहीनान् । विधिनानाश्रित-वासा-नलिप्तदेहान्विनिर्जितेंद्रियकरिणः।।६।। अतुला-नुत्कुटिकासान् विविक्तचित्ता-नखंडित-स्वाध्यायान् । दक्षिणभावसमग्रान् व्यपगतमद-रागलोभ-शठ-मात्सर्यान् ।।७।। भिन्नार्तरौद्रपक्षान् – संभावित – धर्मशुक्ल – निर्मलहृदयान्। नित्यं पिनद्धकुगतीन् पुण्यान् गण्योदयान्विलीनगारव-चर्यान् ।।८।।…

पंचमहागुरु भक्ति:!

March 13, 2014jambudweepSanskrit Bhakti

पंचमहागुरु भक्ति: श्रीम-दमरेन्द्रमुकुट-प्रघटितमणि-किरण-वारिधाराभिः। प्रक्षालित-पदयुगलान्-प्रणमामि जिनेश्वरान्भक्त्या।।१।। अष्टगुणैः समुपेतान्प्रणष्ट-दुष्टाष्ट-कर्मरिपु-समितीन् । सिद्धान्सतत-मनन्तान्, नमस्करो-मीष्टतुष्टि-संसिद्ध्यै।।२।। साचारश्रुत-जलधीन्प्रतीर्य शुद्धोरुचरण-निरतानाम्। आचार्याणां पदयुग-कमलानि दधे शिरसि मेऽहम्।।३।। मिथ्यावादि-मदोग्र-ध्वान्त-प्रध्वंसिवचनसंदर्भान्। उपदेशकान्प्रपद्ये मम दुरितारि – प्रणाशाय।।४।। सम्यग्दर्शनदीप – प्रकाशका – मेयबोधसंभूताः। भूरिचरित्र – पताकास्ते साधुगणास्तु मां पान्तु।।५।। जिनसिद्ध-सूरिदेशक-साधुवरा-नमलगुणगणोपेतान्। पंचनमस्कारपदै-स्त्रिसंध्य-मभिनौमि मोक्षलाभाय।।६।। एष पंचनमस्कारः सर्वपाप – प्रणाशनः। मंगलानां च सर्वेषां प्रथमं मंगलं मतं।।७।। अर्हत्सिद्धाचार्यो – पाध्यायाः सर्वसाधवः। कुर्वन्तु मंगलाः सर्वे…

सिद्धभक्ति- संस्कृत!

March 13, 2014jambudweepSanskrit Bhakti

सिद्धभक्ति सिद्धानुद्धूतकर्मप्रकृतिसमुदयान्साधितात्मस्वभावान् । वंदे सिद्धिप्रसिद्ध्यै तदनुपमगुणप्रग्रहाकृष्टितुष्टः।। सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणोच्छादिदोषापहारात्। योग्योपादानयुक्त्या दृषद इह यथा हेमभावोपलब्धिः।।१।। नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्न युत्तेक्- रस्त्यात्मानादिबद्धः स्वकृतजफलभुक् तत्क्षयान्मोक्षभागी।। ज्ञाता द्रष्टा स्वदेहप्रमितिरुपसमाहारविस्तारधर्मा। ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतो नान्यथा साध्यसिद्धिः।।२।। सत्वन्तर्बाह्यहेतुप्रभवविमलसद्दर्शनज्ञानचर्या- सम्पद्धेतिप्रघातक्षतदुरिततया व्यञ्जिताचिन्त्यसारैः।। कैवल्यज्ञानदृष्टिप्रवरसुखमहावीर्य-सम्यक्त्वलब्धि- ज्योतिर्वातायनादिस्थिरपरमगुणैरद्भुतैर्भासमानः ।।३।। जानन्पश्यन्समस्तं सममनुपरतं संप्रतृप्यन्वितन्वन्, धुन्वन्ध्वान्तं नितान्तं निचितमनुसभं प्रीणयन्नीशभावम्। कुर्वन्सर्वप्रजानामपरमभिभवन् ज्योतिरात्मानमात्मा।। आत्मन्येवात्मनासौ क्षणमुपजनयन्सत्स्वयंभू प्रवृत्तः।।४।। छिन्दन्शेषानशेषान्निगलबलकलींस्तैरनन्तस्वभावैः सूक्ष्मत्वाग्र्यावगाहागुरुलघुकगुणैः क्षायिकै: शोभमानः। अन्यैश्चान्यव्यपोहप्रवणविषयसंप्राप्तिलब्धिप्रभावै- रूध्र्वंव्रज्यास्वभावात्समयमुपगतो धाम्नि…

Recent Posts

  • सामायिक पाठ
  • सभ्यता और संस्कृति के उन्नायक ऋषभदेव
  • जिन स्तवन माला
  • जम्बूद्वीप पूजा एवं भक्ति
  • ज्ञानमती पुष्पांजलि

Categories

  • Ayodhya
  • Books
  • Books Final
  • Dictionary
  • Encyclopedia
  • Gallery
  • Jain Bhajans
  • Jain Stories
  • Jain Teerth
  • Jain Worship
  • Jainism
  • News
  • Special Articles
  • Special Personalities
  • Study Material
  • Tirthankara
  • Uncategorized
  • अन्य
  • अन्य प्रकाशित ग्रन्थ
  • अहिंसा एवं शाकाहार
  • आरती
  • ऋषभगिरि मांगीतुंगी
  • ऑडियो
  • कर्म सिद्धांत
  • कविताएँ
  • कहानियाँ
  • गौतम गणधर वाणी
  • ग्रन्थ भण्डार
  • चन्दनामती माताजी
  • चालीसा
  • जनरल नॉलेज
  • जिनेन्द्र भक्ति
  • जैन जातियाँ
  • जैन तीर्थ
  • जैन पुरातत्त्व
  • जैन भूगोल
  • जैन विद्वान
  • जैन व्रत
  • जैनधर्म की गौरव गाथा
  • जैनधर्म प्रश्नोत्तरी
  • ज्ञानमती माताजी
  • ज्योतिष
  • तीर्थंकर
  • दस भक्ति संग्रह
  • नाटक
  • पद्मनन्दिपञ्चविंशतिका
  • पर्व
  • पूजायें
  • प्रवचन
  • प्राकृतिक चिकित्सा
  • भजन
  • मंत्र संग्रह
  • मुनि दीक्षा विधि
  • रत्नकरण्ड श्रावकाचार
  • वास्तु
  • विधान
  • विशिष्ट व्यक्तित्व
  • विशेष आलेख
  • वीडियो
  • शब्दकोष
  • शोध आलेख
  • सम्यग्ज्ञान पत्रिका
  • साधू साध्वियां
  • सिद्धांत चिंतामणि टीका
  • स्तुति
  • स्तोत्र
  • स्वाध्याय करें

Archives

  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • April 2023
  • March 2023
  • February 2023
  • January 2023
  • December 2022
  • November 2022
  • October 2022
  • September 2022
  • August 2022
  • July 2022
  • June 2022
  • May 2022
  • December 2020
  • November 2020
  • October 2020
  • September 2020
  • August 2020
  • July 2020
  • June 2020
  • May 2020
  • April 2020
  • March 2020
  • February 2020
  • January 2020
  • December 2019
  • October 2019
  • September 2019
  • August 2019
  • July 2019
  • June 2019
  • May 2019
  • April 2019
  • March 2019
  • February 2019
  • January 2019
  • December 2018
  • November 2018
  • October 2018
  • September 2018
  • August 2018
  • July 2018
  • June 2018
  • May 2018
  • April 2018
  • March 2018
  • February 2018
  • January 2018
  • December 2017
  • November 2017
  • October 2017
  • September 2017
  • August 2017
  • July 2017
  • June 2017
  • May 2017
  • April 2017
  • March 2017
  • February 2017
  • March 2016
  • February 2016
  • January 2016
  • November 2015
  • October 2015
  • September 2015
  • August 2015
  • July 2015
  • June 2015
  • May 2015
  • April 2015
  • March 2015
  • February 2015
  • January 2015
  • December 2014
  • November 2014
  • October 2014
  • September 2014
  • August 2014
  • July 2014
  • June 2014
  • May 2014
  • April 2014
  • March 2014
  • February 2014
  • January 2014
  • December 2013
  • November 2013
  • October 2013
  • September 2013
  • August 2013
  • July 2013
  • June 2013
  • May 2013
  • April 2013
Privacy Policy