षोडशकारण भक्ति: संस्कृत
षोडशकारण भक्ति: उपजाति छंद- सिद्धिप्रदाः षोडश भावना याः। तीर्थंकरैः प्राक् खलु भावितास्ताः।।प्रवर्तयंते भुवि धर्मतीर्थं। तास्तांश्च नित्यं प्रणुमः स्वसिद्ध्यै।।१।। सद्दृग्विशुद्धिः शिवसौख्यदात्री। प्रसूरिवानन्तगुणान् प्रसूते।।पंचोत्तरा विंशतिदोषशून्या। गुणाष्टमुख्या तां नंनमीमि।।२।। दृग्ज्ञानवृत्तेषु तथोपचारे। विनेयवृत्तिर्विनयानुरक्ता।।आनम्रलोकापि च मोक्षद्वारा। संपन्नतां तां विनयैर्नमामि।।३।। सोलहकारण भक्ति (नरेन्द्र छंद-पद्यानुवाद) सिद्धि प्रदाता सोलह कारण, भावनाएं मुनि गाते।तीर्थंकर भगवान् इन्हें ही पहले भव में भाते।। पुनः जगत् में...