70. सचित्त को अचित्त करने की विधि
सचित्त को अचित्त करने की विधि सच्चित्तं पत्तं फलं छल्ली मूलं च किसलयं बीयं। जो ण य भक्खदि णाणी सचित्त-विरदो हवे सो दु।।३७९।। (छाया-सचित्तं पत्रफलं त्वक् मूलं च किसलयं बीजम् । यः न च भक्षयति ज्ञानी सचित्तविरतः भवेत् स तु ।।) सोऽपि प्रसिद्धः,अपि शब्दात् न केवलमग्रेसरः, श्रावकः सचित्तविरत: सचित्तेभ्यः जलफलादिभ्यो विरतः विगतरागः निवृत्तःभवेत् यः ज्ञानी…