देवों के नगर के बाहर वन-उद्यान में चैत्यवृक्ष में जिनप्रतिमायें
देवों के नगर के बाहर वन-उद्यान में चैत्यवृक्ष में जिनप्रतिमायें पुराणां च चतुर्दिक्षु त्यक्त्वा द्वे च सहस्रके। योजनानां हि चत्वारि वनानि शाश्वतान्यपि।।६१।। लक्ष्योजनदीर्घाणि लक्षार्धविस्तृतानि वै। अशोकसप्तपर्णाम्र-चम्पकाढ्यानि सन्ति च।।६२।। मध्येऽमीषां हि चत्वारो राजन्ते चैत्यपादपाः। अशोक-सप्तपर्णाम्र-चम्पकाख्या जिनार्चनैः।।६३।। विदिक्षु नगराणां स्युर्गणिकानां पुराणि च। सहस्रचतुरशीतियोजर्नैिवस्तृतानि वै।।६४।। वृत्ताकाराणि नित्यानि प्राकारादियुतान्यपि। पुराणि शेष भौमानामनेकद्वीपवार्धिषु।।६५।। देवों के नगर के बाहर वन-उद्यान में…