नंदीश्वर भक्ति – संस्कृत
नंदीश्वर भक्ति-संस्कृत त्रिदशपति-मुकुट-तटगत- मणिगण-करनिकर-सलिल-धारा-धौत- क्रमकमल-युगलजिनपति-रुचिर- प्रतिबिंब-विलय-विरहित-निलयान् ।।१।। निलया-नह-मिह महसां सहसा, प्रणिपतन-पूर्व-मवनौम्य-वनौ। त्रय्यां त्रय्या शुद्ध्या निसर्ग-शुद्धान्-विशुद्धये घनरजसां।।२।। भावन-सुर-भवनेषु, द्वासप्तति-शत-सहस्र-संख्या- भ्यधिकाः। कोट्यः सप्त प्रोक्ता, भवनानां भूरितेजसां भुवनानाम्।।३।। त्रिभुवन-भूतविभूनां, संख्यातीता-न्यसंख्य-गुणयुक्तानि। त्रिभुवन-जननयन-मनः-प्रियाणि भवनानि भौमविबुध-नुतानि।।४।। यावन्ति सन्ति कान्त-ज्योतिर्लोकाधि-देवताभि-नुतानि। कल्पेऽनेक-विकल्पे, कल्पातीतेऽहमिन्द्रकल्पानल्पे।।५।। विंशति-रथ त्रिसहिता, सहस्र-गुणिता च सप्तनवतिः प्रोक्ता। चतु-रधिका-शीति-रतः, पंचक-शून्येन विनिहता-न्यनघानि।।६।। अष्टापंचाश-दतश्चतुः शतानीह मानुषे क्षेत्रे। लोकालोकविभाग-प्रलोकनालोक-संयुजां जयभाजाम्।।७।। नवनवचतुः शतानि च, सप्त च...