Kalyan Mandir Stotra
Kalyan Mandir Stotra अभीप्सितकार्य सिद्धिदायक कल्याणमन्दिरमुदारमवद्य – भेदि – भीताभय – प्रदमनिन्दितमङ्घ्रिपद्मम्। संसारसागर – निमज्जदशेष-जन्तु पोतायमानमभिनम्य जिनेश्वरस्य।।१।। यस्य स्वयं सुरगुरुर्गरिमाम्बुराशे:, स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्। तीर्थेश्वरस्य कमठस्मयधूमकेतो- स्तस्याहमेष किल संस्तवनं करिष्ये।।२।। The poet declares his intention of praising Lord Parshvanatha Having bowed to the lotus feet of that Jineshvara (Tirthankar Lord Parshvanatha), who is the ocean of…