02. सुदं मे आउस्संतो ! (श्रावक धर्म) प्राकृत एवं पद्यानुवाद
सुदं मे आउस्संतो ! (श्रावक धर्म) (अध्याय ३) (प्राकृत एवं हिन्दी पद्यानुवाद) श्रीगौतमस्वामी उवाच— श्री गौतमस्वामी कहते हैं—पढमं ताव सुदं मे आउस्संतो! इह खलु समणेण भयवदा महदि-महावीरेण महा-कस्सवेण सव्वण्ह-णाणेण सव्व-लोय-दरसिणा सावयाणं सावियाणं खुड्डयाणं खुड्डियाणं कारणेण पंचाणुव्वदाणि तिण्णि गुणव्वदाणि चत्तारि सिक्खा-वदाणि बारसविहं गिहत्थधम्मं सम्मं उवदेसियाणि। तत्थ इमाणि पंचाणुव्वदाणि पढमे अणुव्वदे थूलयडे पाणादि-वादादो वेरमणं, विदिए अणुव्वदे थूलयडे…