57. संक्रांति में जैनेश्वरी दीक्षा का मुहूर्त नहीं है
संक्रांति में जैनेश्वरी दीक्षा का मुहूर्त नहीं है गार्हस्थ्यमनुपाल्यैवं गृहवासाद् विरज्यतः। यद्दीक्षाग्रहणं तद्धि पारिव्राज्यं प्रचक्ष्यते।।१५५।। पारिव्राज्यं परिव्राजो भावो निर्वाणदीक्षणम्। तत्र निर्ममता वृत्या जातरूपस्य धारणम्।।१५६।। प्रशस्ततिथिनक्षत्रयोगलग्न ग्रहांशके। निग्र्रन्थाचार्यमाश्रित्य दीक्षा ग्राह्या मुमुक्षुणा।।१५७।। विशुद्धकुलगोत्रस्य सद्वृत्तस्य वपुष्मतः। दीक्षायोग्यत्वमाम्नातं सुमुखस्य सुमेधसः।।१५८।। ग्रहोपरागग्रहणे परिवेषेन्द्रचापयोः। वक्रग्रहोदये मेघपटलस्थगितेऽम्बरे।।१५९।। नष्टाधिमासदिनयोः, संक्रान्तौ हानिमत्तिथौ। दीक्षावििंध मुमुक्षूणां नेच्छन्ति कृतबुद्धयः।।१६०।। संप्रदायमनादृत्य यस्त्विमं दीक्षयेदधीः। स साधुभिर्बहिः कार्यो वृद्धात्यासादनारतः।।१६१।। इस…