01. षट्खण्डागम पुस्तक-१ (सिद्धान्तचिंतामणि टीका)
षट्खण्डागम पुस्तक-१ (सिद्धान्तचिंतामणि टीका) से संग्रहीत गणिनी प्रमुख ज्ञानमती माताजी णमोकार महामंत्रणमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।।१।। १ – महामंत्र में अरिहन्त भगवान को प्रथम नमस्कार क्यों किया ? ‘‘विगताशेषलेपेषु सिद्धेषु सत्स्वर्हतां सलेपानामादौ किमिति नमस्कार: क्रियते इति चेन्नैष दोष:, गुणाधिकसिद्धेषु श्रद्धाधिक्यनिबंधनत्वात् असत्यर्हति आप्तागमपदार्थावगमो न भवेदस्मदादीनां संजातश्चैतत्प्रसादादित्युपकारापेक्षया वादावर्हन्नमस्क्रियते। न पक्षपातो दोषाय,…