उत्तम क्षमा!
उत्तम क्षमा! क्षमा धर्म की व्याख्या सर्वं यो सहते नित्यं क्षमादेवीमुपास्य स:।पाश्र्ववत् जायते जित्वोपसर्गांश्च परीषहान्।।१।। शांति: कि स्यात्व्रुधा किं नु नश्येत् वैरं हि वैरत:।रक्तेन रञ्जितं वस्त्रं,किं रजसा विशुद्ध्यति।।२।। अपकत्र्रे हि कोपश्चेत्, किं न कोपाय कुप्यसि।क्रोधोऽयं ते महाशत्रुर्लोकद्वयविनाशकृत।।३।। मुनय: पांडवाद्याश्च प्राणहारिरिपूनपि।क्षान्त्वा सर्वंसहा: सिद्धा जातास्तेभ्यो नमोऽस्तु मे।।४।। द्रव्यं भावं द्विधा क्रोधं भित्वाहं स्वात्मचिंतनात्।उत्तमक्षांतियुक्स्वात्मज्ञानं लप्स्ये सुखं ध्रुवम्।।५।। …