कुंडलवर पर्वत के कूटों की संख्या
कुंडलवर पर्वत के कूटों की संख्या अथ कुण्डलरुचकाचलयोरुदयादित्रयमाह— कुंडलगो दसगुणिओ पणसदरिसहस्स तुंगओ रुजगे। चउरासीदिसहस्सा सव्वत्थुभयं सुवण्णमयं१।।९४३।। कुण्डलगौ दशगुणितौ पञ्चसप्ततिसहस्रं तुङ्गो रुचके। चतुरशीतिसहस्राणि सर्वत्रोभयौ सुवर्णमयौ।।९४३।। कुंडल। मानुषोत्तरभूमुखव्यासात् कुण्डलपर्वतस्य भूमुखव्यासौ दशगुणितौ भू १०२२० मुख ४२४० तत्तुङ्गस्तु पञ्चसप्ततिसहस्रयोजनानि ७५००० रुचके सर्वत्रउदये व्यासे च चतुरशीतिसहस्रयोजनानि ८४०००। उभयौ कुण्डलरुचकौ सुवर्णमयौ स्यातां।।९४३।। साम्प्रतं कुण्डलस्योपरिमकूटनि गाथात्रयेणाह— चउ चउ कूडा पडिदिसमिह कुंडलपव्वदस्स सिहरिम्मि।…