गुरु के समक्ष व्रत ग्रहण करने का आदेश!
गुरु के समक्ष व्रत ग्रहण करने का आदेश (व्रत तिथि निर्णय के आधार से) व्रतादानव्रतत्याग: कार्यो गुरुसमक्षत:। नो चेत्तन्निष्फलं ज्ञेयं कुत: शिक्षादिकं भवेत्।। यो स्वयं व्रतमादत्ते स्वयं चापि विमुञ्चति। तद्व्रतं निष्फलं ज्ञेयं साक्ष्याभावात् कुत: फलम्।। गुरुप्रद्दिष्टं नियमं सर्वकार्याणि साधयेत्। यथा च मृत्तिकाद्रोण: विद्यादानपरो भवेत्।। गुर्वभावतया त्यक्तं व्रतं किं कार्यकृद् भवेत्। केवलं मृतिकावेश्म किं कुर्यात् कर्तृवर्जितम्।।…